Pages

Tuesday, December 15, 2020

सहस्र नामाः


विश्वम्

विष्णुः

वषट्कारः

भूतभव्यभवत्प्रभुः

भूतकृत्

भूतभृत्

भावः

भूतात्मा

भूतभावनः


पूतात्मा

परमात्मा

मुक्तानां परमागतिः

अव्ययः

पुरुषः

साक्षी

क्षेत्रज्ञः

अक्षरः


योगः

योगविदां नेता

प्रधानः

पुरुषेश्वरः

नारसिंहवपुः

श्रीमान्

केशवः

पुरुषोत्तमः


सर्वः

शर्वः

शिवः

स्थाणुः

भूतादिः

निधिरव्ययः

सम्भवः

भावनः

भर्ता

प्रभवः

प्रभुः

ईश्वरः


स्वयम्भूः

शम्भुः

आदित्यः

पुष्कराक्षः

महास्वनः

अनादि निधनः

धाता

विधाता

धातुरुत्तमः


अप्रमेयः

हृषीकेशः

पद्मनाभः

अमरप्रभुः

विश्वकर्मा

मनुः

त्वष्टा

स्थविष्ठः

स्थविरो ध्रुवः


अग्राह्यः

शाश्वतः

कृष्णः

लोहिताक्षः

प्रतर्दनः

प्रभूतः

त्रिकाकुब्धाम

पवित्रम्

मंगलं परम्


ईशानः

प्राणदः

प्राणः

ज्येष्ठः

श्रेष्ठः

प्रजापतिः

हिरण्यगर्भः

भूगर्भः

माधवः

मधुसूदनः


ईश्वरः

विक्रमी

धन्वी

मेधावी

विक्रमः

क्रमः

अनुत्तमः

दुराधर्षः

कृतज्ञः

कृतिः

आत्मवान्


सुरेशः

शरणम्

शर्म

विश्वरेताः

प्रजाभवः

अहः

संवत्सरः

व्यालः

प्रत्ययः

सर्वदर्शनः


अजः

सर्वेश्वरः

सिद्धः

सिद्धिः

सर्वादिः

अच्युतः

वृषाकपिः

अमेयात्मा

सर्वयोगविनिसृतः


वसुः

वसुमनाः

सत्यः

समात्मा

सम्मितः

समः

अमोघः

पुण्डरीकाक्षः

वृषकर्मा

वृषाकृतिः


रुद्रः

बहुशिरः

बभ्रुः

विश्वयोनिः

शुचिश्रवाः

अमृतः

शाश्वतः स्थाणुः

वरारोहः

महातपाः


सर्वगः

सर्वविद्भानुः

विष्वक्सेनः

जनार्दनः

वेदः

वेदविद्

अव्यंगः

वेदांगः

वेदवित्

कविः


लोकाध्यक्षः

सुराध्यक्षः

धर्माध्यक्षः

कृताकृतः

चतुरात्मा

चतुर्व्यूहः

चतुर्दंष्ट्रः

चतुर्भुजः


भ्राजिष्णुः

भोजनम्

भोक्ता

सहिष्णुः

जगदादिजः

अनघः

विजयः

जेता

विश्वयोनिः

पुनर्वसुः


उपेन्द्रः

वामनः

प्रांशुः

अमोघः

शुचिः

ऊर्जितः

अतीन्द्रः

संग्रहः

सर्गः

धृतात्मा

नियमः

यमः


वेद्यः

वैद्यः

सदायोगी

वीरहा

माधवः

मधुः

अतीन्द्रियः

महामायः

महोत्साहः

महाबलः


महाबुद्धिः

महावीर्यः

महाशक्तिः

महाद्युतिः

अनिर्देश्यवपुः

श्रीमान्

अमेयात्मा

महाद्रिधृक्


महेष्वासः

महीभर्ता

श्रीनिवासः

सतां गतिः

अनिरुद्धः

सुरानन्दः

गोविन्दः

गोविदां पतिः


मरीचिः

दमनः

हंसः

सुपर्णः

भुजगोत्तमः

हिरण्यनाभः

सुतपाः

पद्मनाभः

प्रजापतिः


अमृत्युः

सर्वदृक्

सिंहः

सन्धाता

सन्धिमान्

स्थिरः

अजः

दुर्मषणः

शास्ता

विश्रुतात्मा

सुरारिहा


गुरुः

गुरुतमः

धाम

सत्यः

सत्यपराक्रमः

निमिषः

अनिमिषः

स्रग्वी

वाचस्पतिः उदारधीः


अग्रणीः

ग्रामणीः

श्रीमान्

न्यायः

नेता

समीरणः

सहस्रमूर्धा

विश्वात्मा

सहस्राक्षः

सहस्रपात्


आवर्तनः

निवृत्तात्मा

संवृतः

संप्रमर्दनः

अहः संवर्तकः

वह्निः

अनिलः

धरणीधरः


सुप्रसादः

प्रसन्नात्मा

विश्वधृक्

विश्वभुक्

विभुः

सत्कर्ता

सत्कृतः

साधुः

जह्नुः

नारायणः

नरः


असंख्येयः

अप्रमेयात्मा

विशिष्टः

शिष्टकृत्

शुचिः

सिद्धार्थः

सिद्धसंकल्पः

सिद्धिदः

सिद्धिसाधनः


वृषाही

वृषभः

विष्णुः

वृषपर्वा

वृषोदरः

वर्धनः

वर्धमानः

विविक्तः

श्रुतिसागरः


सुभुजः

दुर्धरः

वाग्मी

महेन्द्रः

वसुदः

वसुः

नैकरूपः

बृहद्रूपः

शिपिविष्टः

प्रकाशनः


ओजस्तेजोद्युतिधरः

प्रकाशात्मा

प्रतापनः

ऋद्धः

स्पष्टाक्षरः

मन्त्रः

चन्द्रांशुः

भास्करद्युतिः


अमृतांशूद्भवः

भानुः

शशबिन्दुः

सुरेश्वरः

औषधम्

जगतः सेतुः

सत्यधर्मपराक्रमः


भूतभव्यभवन्नाथः

पवनः

पावनः

अनलः

कामहा

कामकृत्

कान्तः

कामः

कामप्रदः

प्रभुः


युगादिकृत्

युगावर्तः

नैकमायः

महाशनः

अदृश्यः

व्यक्तरूपः *

सहस्रजित् *

अनन्तजित्


इष्टः

विशिष्टः

शिष्टेष्टः

शिखंडी

नहुषः

वृषः

क्रोधहा

क्रोधकृत्कर्ता

विश्वबाहुः

महीधरः


अच्युतः

प्रथितः

प्राणः

प्राणदः

वासवानुजः

अपां निधिः

अधिष्ठानम्

अप्रमत्तः

प्रतिष्ठितः


स्कन्दः

स्कन्दधरः

धुर्यः

वरदः

वायुवाहनः

वासुदेवः

बृहद्भानुः

आदिदेवः

पुरन्दरः


अशोकः

तारणः

तारः

शूरः

शौरिः

जनेश्वरः

अनुकूलः

शतावर्तः

पद्मी

पद्मनिभेक्षणः


पद्मनाभः

अरविन्दाक्षः

पद्मगर्भः

शरीरभृत्

महर्द्धिः

ऋद्धः

वृद्धात्मा

महाक्षः

गरुडध्वजः


अतुलः

शरभः

भीमः

समयज्ञः

हविर्हरिः

सर्वलक्षणलक्षण्यः

लक्ष्मीवान्

समितिञ्जयः


विक्षरः

रोहितः

मार्गः

हेतुः

दामोदरः

सहः

महीधरः

महाभागः

वेगवान्

अमिताशनः


उद्भवः

क्षोभणः

देवः

श्रीगर्भः

परमेश्वरः

करणम्

कारणम्

कर्ता

विकर्ता

गहनः

गुहः


व्यवसायः

व्यवस्थानः

संस्थानः

स्थानदः

ध्रुवः

परर्धिः

परमस्पष्टः

तुष्टः

पुष्टः

शुभेक्षणः


रामः

विरामः

विरजः *

मार्गः

नेयः

नयः

अनयः

वीरः

शक्तिमतां श्रेष्ठः

धर्मः

धर्मविदुत्तमः


वैकुण्ठः

पुरुषः

प्राणः

प्राणदः

प्रणवः

पृथुः

हिरण्यगर्भः

शत्रुघ्नः

व्याप्तः

वायुः

अधोक्षजः


ऋतुः

सुदर्शनः

कालः

परमेष्ठी

परिग्रहः

उग्रः

संवत्सरः

दक्षः

विश्रामः

विश्वदक्षिणः


विस्तारः

स्थावरस्स्थाणुः

प्रमाणम्

बीजमव्ययम्

अर्थः

अनर्थः

महाकोशः

महाभोगः

महाधनः


अनिर्विण्णः

स्थविष्ठः

अभूः *

धर्मयूपः

महामखः

नक्षत्रनेमिः

नक्षत्री

क्षमः

क्षामः

समीहनः


यज्ञः

इज्यः

महेज्यः

क्रतुः

सत्रम्

सतां गतिः

सर्वदर्शी

विमुक्तात्मा

सर्वज्ञः

ज्ञानमुत्तमम्


सुव्रतः

सुमुखः

सूक्ष्मः

सुघोषः

सुखदः

सुहृत्

मनोहरः

जितक्रोधः

वीरबाहुः

विदारणः


स्वापनः

स्ववशः

व्यापी

नैकात्मा

नैककर्मकृत्

वत्सरः

वत्सलः

वत्सी

रत्नगर्भः

धनेश्वरः


धर्मगुब्

धर्मकृत्

धर्मी

सत्

असत्

क्षरम्

अक्षरम्

अविज्ञाता

सहस्रांशुः

विधाता

कृतलक्षणः


गभस्तिनेमिः

सत्त्वस्थः

सिंहः

भूतमहेश्वरः

आदिदेवः

महादेवः

देवेशः

देवभृद्गुरुः


उत्तरः

गोपतिः

गोप्ता

ज्ञानगम्यः

पुरातनः

शरीरभूतभृत्

भोक्ता

कपीन्द्रः

भूरिदक्षिणः


सोमपः

अमृतपः

सोमः

पुरुजित्

पुरुसत्तमः

विनयः

जयः

सत्यसन्धः

दाशार्हः

सात्त्वतां पतिः


जीवः

विनयितासाक्षी

मुकुन्दः

अमितविक्रमः

अम्भोनिधिः

अनन्तात्मा

महोदधिशयः

अन्तकः


अजः

महार्हः

स्वाभाव्यः

जितामित्रः

प्रमोदनः

आनन्दः

नन्दनः

नन्दः

सत्यधर्मा

त्रिविक्रमः


महर्षिः कपिलाचार्यः

कृतज्ञः

मेदिनीपतिः

त्रिपदः

त्रिदशाध्यक्षः

महाशृंगः

कृतान्तकृत्

महावराहः

गोविन्दः

सुषेणः

कनकांगदी

गुह्यः

गभीरः

गहनः

गुप्तः

चक्रगदाधरः


वेधाः

स्वांगः

अजितः

कृष्णः

दृढः

संकर्षणोऽच्युतः

वरुणः

वारुणः

वृक्षः

पुष्कराक्षः

महामनाः

भगवान्

भगहा

आनन्दी

वनमाली

हलायुधः

आदित्यः

ज्योतिरादित्यः

सहिष्णुः

गतिसत्तमः


सुधन्वा

खण्डपरशु:

दारुणः

द्रविणप्रदः

दिवःस्पृक्

सर्वदृग्व्यासः

वाचस्पतिरयोनिजः


त्रिसामा

सामगः

साम

निर्वाणम्

भेषजम्

भिषक्

संन्यासकृत्

समः

शान्तः

निष्ठा

शान्तिः

परायणम्


शुभांगः

शान्तिदः

स्रष्टा

कुमुदः

कुवलेशयः

गोहितः

गोपतिः

गोप्ता

वृषभाक्षः

वृषप्रियः


अनिवर्ती

निवृतात्मा

संक्षेप्ता

क्षेमकृत्

शिवः

श्रीवत्सवक्षाः

श्रीवासः

श्रीपतिः

श्रीमतां वरः


श्रीदः

श्रीशः

श्रीनिवासः

श्रीनिधिः

श्रीविभावनः

श्रीधरः

श्रीकरः

श्रेयः

श्रीमान्

लोकत्रयाश्रयः


स्वक्षः

स्वङ्गः

शतानन्दः

नन्दिः

ज्योतिर्गणेश्वरः

विजितात्मा

अविधेयात्मा

सत्कीर्तिः

छिन्नसंशयः


उदीर्णः

सर्वतश्चक्षुः

अनीशः

शाश्वतः स्थिरः

भूशयः

भूषणः

भूतिः

विशोकः

शोकनाशनः


अर्चिष्मान्

अर्चितः

कुम्भः

विशुद्धात्मा

विशोधनः

अनिरुद्धः

अप्रतिरथः

प्रद्युम्नः

अमितविक्रमः


कालनेमीनिहा

वीरः

शौरि

शूरजनेश्वरः

त्रिलोकात्मा

त्रिलोकेशः

केशवः

केशिहा

हरिः


कामदेवः

कामपालः

कामी

कान्तः

कृतागमः

अनिर्देश्यवपुः

विष्णुः

वीरः

अनन्तः

धनञ्जयः


ब्रह्मण्यः

ब्रह्मकृत्

ब्रह्मा

ब्रह्म

ब्रह्मविवर्धनः

ब्रह्मविद्

ब्राह्मणः

ब्रह्मी

ब्रह्मज्ञः

ब्राह्मणप्रियः


महाक्रमः

महाकर्मा

महातेजा:

महोरगः

महाक्रतुः

महायज्वा

महायज्ञः

महाहविः


स्तव्यः

स्तवप्रियः

स्तोत्रम्

स्तुतिः

स्तोता

रणप्रियः

पूर्णः

पूरयिता

पुण्यः

पुण्यकीर्तिः

अनामयः


मनोजवः

तीर्थकरः

वसुरेताः

वसुप्रदः

वसुप्रदः

वासुदेवः

वसुः

वसुमना

हविः


सद्गतिः

सत्कृतिः

सत्ता

सद्भूतिः

सत्परायणः

शूरसेनः

यदुश्रेष्ठः

सन्निवासः

सुयामुनः


भूतावासः

वासुदेवः

सर्वासुनिलयः

अनलः

दर्पहा

दर्पदः

दृप्तः

दुर्धरः

अपराजितः


विश्वमूर्तिः

महामूर्तिः

दीप्तमूर्तिः

अमूर्तिमान्

अनेकमूर्तिः

अव्यक्तः

शतमूर्तिः

शताननः


एकः

नैकः

सवः

कः

किम्

यत्

तत्

पदमनुत्तमम्

लोकबन्धुः

लोकनाथः

माधवः

भक्तवत्सलः


सुवर्णवर्णः

हेमांगः

वरांगः

चन्दनांगदी

वीरहा

विषमः

शून्यः

घृताशीः

अचलः

चलः


अमानी

मानदः

मान्यः

लोकस्वामी

त्रिलोकधृत्

सुमेधा

मेधजः

धन्यः

सत्यमेधः

धराधरः


तेजोवृषः

द्युतिधरः

सर्वशस्त्रभृतां वरः

प्रग्रहः

निग्रहः

व्यग्रः

नैकशृंगः

गदाग्रजः


चतुर्मूर्तिः

चतुर्बाहुः

चतुर्व्यूहः

चतुर्गतिः

चतुरात्मा

चतुर्भावः

चतुर्वेदविद्

एकपात्


समावर्तः

निवृत्तात्मा

दुर्जयः

दुरतिक्रमः

दुर्लभः

दुर्गमः

दुर्गः

दुरावासः

दुरारिहा


शुभांगः

लोकसारंगः

सुतन्तुः

तन्तुवर्धनः

इन्द्रकर्मा

महाकर्मा

कृतकर्मा

कृतागमः


उद्भवः

सुन्दरः

सुन्दः

रत्ननाभः

सुलोचनः

अर्कः

वाजसनः

शृंगी

जयन्तः

सर्वविज्जयी


सुवर्णबिन्दुः

अक्षोभ्यः

सर्ववागीश्वरेश्वरः

महाहृदः

महागर्तः

महाभूतः

महानिधिः


कुमुदः

कुन्दरः

कुन्दः

पर्जन्यः

पावनः

अनिलः

अमृतांशः

अमृतवपुः

सर्वज्ञः

सर्वतोमुखः


सुलभः

सुव्रतः

सिद्धः

शत्रुजित्

शत्रुतापनः

न्यग्रोधः

उदुम्बरः

अश्वत्थः

चाणूरान्ध्रनिषूदनः


सहस्रार्चिः

सप्तजिह्वः

सप्तैधाः

सप्तवाहनः

अमूर्तिः

अनघः

अचिन्त्यः

भयकृत्

भयनाशनः


अणुः

बृहत्

कृशः

स्थूलः

गुणभृत्

निर्गुणः

महान्

अधृतः

स्वधृतः

स्वास्यः

प्राग्वंशः

वंशवर्धनः


भारभृत्

कथितः

योगी

योगीशः

सर्वकामदः

आश्रमः

श्रमणः

क्षामः

सुपर्णः

वायुवाहनः


धनुर्धरः

धनुर्वेदः

दण्डः

दमयिता

दमः

अपराजितः

सर्वसहः

अनियन्ता

अनियमः

अयमः


सत्त्ववान्

सात्त्विकः

सत्यः

सत्यधर्मपराक्रमः

अभिप्रायः

प्रियार्हः

अर्हः

प्रियकृत्

प्रीतिवर्धनः


विहायसगतिः

ज्योतिः

सुरुचिः

हुतभुक्

विभुः

रविः

विरोचनः

सूर्यः

सविता

रविलोचनः


अनन्तः

हुतभुक्

भोक्ता

सुखदः

नैकजः

अग्रजः

अनिर्विण्णः

सदामर्षी

लोकाधिष्ठानम्

अद्भुतः


सनात्

सनातनतमः

कपिलः

कपिः

अव्ययः

स्वस्तिदः

स्वस्तिकृत्

स्वस्ति

स्वस्तिभुक्

स्वस्तिदक्षिणः


अरौद्रः

कुण्डली

चक्री

विक्रमी

ऊर्जितशासनः

शब्दातिगः

शब्दसहः

शिशिरः

शर्वरीकरः


अक्रूरः

पेशलः

दक्षः

दक्षिणः

क्षमिणां वरः

विद्वत्तमः

वीतभयः

पुण्यश्रवणकीर्तनः


उत्तारणः

दुष्कृतिहा

पुण्यः

दुःस्वप्ननाशनः

वीरहा

रक्षणः

सन्तः

जीवनः

पर्यवस्थितः


अनन्तरूपः

अनन्तश्रीः

जितमन्युः

भयापहः

चतुरश्रः

गभीरात्मा

विदिशः

व्यादिशः

दिशः


अनादिः

भूर्भूवः

लक्ष्मीः

सुवीरः

रुचिरांगदः

जननः

जनजन्मादिः

भीमः

भीमपराक्रमः


आधारनिलयः

अधाता

पुष्पहासः

प्रजागरः

ऊर्ध्वगः

सत्पथाचारः

प्राणदः

प्रणवः

पणः


प्रमाणम्

प्राणनिलयः

प्राणभृत्

प्राणजीवनः

तत्त्वम्

तत्त्वविद्

एकात्मा

जन्ममृत्युजरातिगः


भूर्भुवःस्वस्तरुः

तारः

सविताः

प्रपितामहः

यज्ञः

यज्ञपतिः

यज्वा

यज्ञांगः

यज्ञवाहनः


यज्ञभृद्

यज्ञकृत्

यज्ञी

यज्ञभुक्

यज्ञसाधनः

यज्ञान्तकृत्

यज्ञगुह्यम्

अन्नम्

अन्नादः


आत्मयोनिः

स्वयं जातः

वैखानः

सामगायनः

देवकीनन्दनः

स्रष्टा

क्षितीशः

पापनाशनः


शंखभृत्

नन्दकी

चक्री

शार्ङ्गधन्वा

गदाधरः

रथाङ्गपाणिः

अक्षोभ्यः

सर्वप्रहरणायुधः



सहस्र नामाः

विश्वम् विष्णुः वषट्कारः भूतभव्यभवत्प्रभुः भूतकृत् भूतभृत् भावः भूतात्मा भूतभावनः पूतात्मा परमात्मा मुक्तानां परमागतिः अव्ययः पुरुषः साक्षी ...